OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 15, 2024

 उत्तराखण्डे द्वितीयराजभाषया संस्कृतेन नामोल्लेखनाय सर्वकारीयकार्यालया: समादिष्टा:।

    हरिद्वारम्> संस्कृतं सर्वेषां मानवजातेः विकासस्य भाषा भवति इति उत्तराखण्डस्य मुख्यमन्त्री पुष्कर सिंह धामी अवदत्। संस्कृतभारत्याः अखिलभारतीयगोष्ठ्याः उद्घाटनं कृत्वा सभयां भाषमाणः आसीत् सः।  अखिलभारतीयगोष्ठीम् सम्बोधयन् उत्तराखण्डपक्षतः गोष्ठ्या: सम्पूर्णभारतीयप्रतिनिधिनां स्वागतं कृतवान्। सः अवदत् यत् अद्यत्वेऽपि संस्कृतं केवलं व्यञ्जनं न अपितु संस्कृतं सर्वेषां मानवजातेः विकासस्य भाषा अस्ति, संस्कृतं सर्वभाषाणां जननी अस्ति। प्राचीनकालात् एव अद्यपर्यन्तं संस्कृतम् अस्माकं ज्ञानभाषा अस्ति। वैश्विकसन्दर्भस्य प्रमाणरूपेण सः अवदत् यत् अन्ताष्ट्रियस्तरस्य ग्रहनक्षत्राणां कालगणनायाः औषधानां च कृते संस्कृतग्रन्थाः प्रमाणरूपेण उद्धृताः भवन्ति। संस्कृतभाषायाः अक्षरोच्चारणस्य वैज्ञानिकतां व्याख्याय सः अवदत् यत् संस्कृतस्य शब्दोच्चारणे कोऽपि अक्षरः नष्टः न भवति, आङ्ग्लभाषायां तु नष्ट: भवति। अपि च उक्तं यत् संस्कृतं सम्पूर्णतया शुद्धा वैज्ञानिकभाषा अस्ति। 

 अवसरेस्मिन् स्वामीचिदानंदसरस्वतीमहाराज: अध्यक्ष:, परमार्थनिकेतन-आश्रम-ऋषिकेशत:, कार्यक्रमाध्यक्ष: प्रो.गोपबंधुमिश्र:(अखिलभारतीयाध्यक्ष: संस्कृतभारतीत:), विशिष्टातिथि: श्रीमती जानकी त्रिपाठी (प्रान्ताध्यक्षा संस्कृतभारती-उत्तराञ्चलत:) दिनेशकामत: संस्कृतभारती-अखिलभारतीय-संगठनमंत्री, प्रो. वाचस्पति: मिश्र:, डॉ. अंकितवर्मा आदय: उपस्थिता: आसन्।