OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 10, 2024

 मणिप्पुरे संघर्षः न शाम्यते।

केन्द्रसेनां प्रति आक्रमणम्। 

इम्फाल्> मिसैल्, ड्रोण् आक्रमणेषु प्रतिषिध्य, सुरक्षाकार्यकर्तृत्वे परिवर्तनमादिश्य च छात्रैः कृतमान्दोलनं आक्रमणजनकमभवत्। मणिप्पुरविधानसौधं राजभवनं प्रति च कृतं प्रतिषेधान्दोलनमेव अक्रमासक्तं जातम्। 

  विविधस्थानेषु सर्वकारीयकार्यालयान् विरुध्य च अक्रमभवत्। इम्फाल्, तौबिल्, काक् चिङ् जनपदेष्वेव मुख्यतया अक्रमासक्तप्रतिषेधं सम्पन्नम्। प्रतिषेधे अक्रमासक्ते जाते छात्र- सुरक्षासेनयोर्मध्ये प्रतिद्वन्द्वः अभवत्।