OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 1, 2024

 महाराष्ट्रे नूतनमहानौकानिलयाय शिलान्यासः संवृत्तः। 

राष्ट्रविकासाय नवोर्जं प्रदास्यति - प्रधानमन्त्री। 

  मुम्बई> महाराष्ट्रस्य पाल्घरस्थे वाध्वाने नूतनतया निर्मायमाणाय महानौकापत्तनाय प्रधानमन्त्रिणा नरेन्द्रमोदिना शिलान्यासः कृतः। इदं महानौकापत्तनं राष्ट्रस्य विकासोत्पतनाय ऊर्जं प्रदास्यतीति प्रधानमन्त्रिणा उक्तम्। 

  २४,०० 'कण्टेनर्' शेषीयुक्तानां महानौकानां अत्र उपस्थातुं शक्यते। निर्माणपूर्तीकरणान्ते १० लक्षं कर्मावसराः प्रतीक्षन्ते। २०३० तमे वर्षे निर्माणं पूर्तीकरिष्यति। https://www.samprativartah.in