OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 19, 2024

 अद्य विश्वसंस्कृतदिनम्। 

आविश्वं संस्कृतप्रचरण-पोषणकार्यक्रमाः समारभन्ते। 

सान्स्ग्रीट् द्वारा लब्धं चित्रम्

 कोच्ची> विश्वस्मिन् सर्वत्र अद्य संस्कृतदिनं समुचितरीत्या आघुष्यते। विद्यालयेषु संस्कृतसमित्याः नेतृत्वे सामाजिकसंस्थासु संस्कृतानुरागिणाम् आभिमुख्ये च विविधाः संस्कृतप्रचरण-पोषणकार्यक्रमाः अद्य समारभन्ते।

www.samprativartah.in

  १९६९ तमे वर्षे आसीत् तदानींतनकेन्द्रसर्वकारेण भारते इदंप्रथमतया संस्कृतदिनत्वेन आचरितुं निर्णयः कृतः। शकवर्षदिनदर्शिकामनुसृत्य श्रानणपौर्णमिदिनं संस्कृतदिनपर्वन चितः च। ततः प्रभृति आराष्ट्रं संस्कृभाषायाः प्रचरणाय पोषणाय सामान्यजनेषु भाषायाः महत्वं प्राधान्यं चावबोधयितुं विविधाः कार्यक्रमाः प्रतिवर्षम् आयोजयन्ति च। 

  सर्वेभ्यः विश्वजनेभ्यः सम्प्रतिवार्तादिनपत्रिकायाः हार्दिकाः संस्कृतदिनाशंसाः।