OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 17, 2024

 पाकिस्थाने 'मङ्कि पोक्स्' दृढीकृतम्। 

पेषावरः> आफ्रिक्काभूखण्डे प्रसार्यमाणः 'मङ्कि पोक्स्' इति वानरमसूरि रोगः पाकिस्थाने अपि दृढीकृतः इति पाकिस्थानस्य स्वास्थ्यमन्त्रालयेन निगदितम्। एष्याभूखण्डे प्रथमतया एवायं रोगः प्रत्यभिज्ञातः। 

  www.samprativartah.in

  त्रयः जनाः रोगबाधिताः प्रत्यभिज्ञाताः। अतिशीघ्रव्यापनशेषीयुक्तम् 'एम्पोक्स्' वर्गान्तरमेव पाकिस्थाने दृढीकृतम्। आफ्रिकायाः बहिः अनेन रोगेण स्थिरीकृतं द्वितीयं राष्ट्रं भवति पाकिस्थानम्। गतदिने स्वीडने अपि रोगोSयं प्रत्यभिज्ञातः।