OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 4, 2024

 अत्र वृक्षाः पार्श्वोन्मुखान् भूत्वा वर्धन्ते।

  वृक्षाः सूर्याभिमुखाः अथवा ऊर्ध्वमुखाः भूत्वा वर्धन्ते इति वयं जानीमः। किन्तु न्यूसिलान्ट् देशस्य स्लोप् पोयिन्ट् (slop point) इति प्रसिद्धे प्रदेशे वृक्षाः पार्श्वोन्मुखान् भूत्वा वर्धन्ते इति आश्चर्यजनकः विषयः भवति। अयं प्रदेशः न्यूसिलन्टस्य दक्षिणदिशि भवति। अत्र निरन्तरम् अतिशक्तः वायुः वाति इत्यनेन वृक्षाः वायोः विपरीतदिशायां पार्श्वी भूत्वा वर्धन्ते। दक्षिणध्रुवप्रदेशतः ४८०३ कि.मी - भूमध्यरेखातः ५१४० कि .मी दूरे वर्तते अयं 'स्लोप् पोयिन्ट्'।