OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 8, 2024

 परीक्षोत्तरणाय अल्पिष्ठा अङ्कोपलब्धिः - 

अस्मिन् वर्षे अष्टमकक्ष्यातः आरभ्यते। 

अनन्तपुरी> केरलस्य शैक्षिकसम्प्रदाये निर्दिष्टान् परिष्कारान् प्रवृत्तिपथमानेतुं राज्यसर्वकारः निश्चिकाय। एस् एस् एल् सि परीक्षां विना उच्चतरकक्ष्याणां  परीक्षासु उत्तरणाय विलिख्यपरीक्षासु ३०% अङ्काः प्राप्तव्याः इति शिक्षाविभागस्य निर्देशं  अस्मिन् वर्षे अष्टम्यां कक्ष्यायां विधातुं सर्वकारेण निश्चितम्। आगामिनि वर्षे नवमकक्ष्यायां , २०२६-२७ अध्ययनवर्षे दशमकक्ष्यायां च विधातुं प्रक्रमाः आरब्धाः।