OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 1, 2024

 ओलिम्पिक्स् भारतम्। 

भारतमपि चरणपथमायाति। 

अद्य भारतस्य चलनस्पर्धा। 

पारीसः> ओलिम्पिक्स् स्पर्धासु अद्य चरणपथमायातवत्सु भारतस्य पतकप्रतीक्षाः जातपक्षाः भवन्ति। लोकेन आकांक्षया प्रतीक्षमाणाः कायिकस्पर्धाः [Athletics] अद्य आरभन्ते। 

पुरुष महिलाविभागयोः २० कि मी पदचलनप्रतियोगितायां भारतमद्य भागं करिष्यति। अक्षतदीप सिंहः, विकास सिंहः, परंजित्  सिंहः इत्येते पुरुषविभागे प्रियङ्का गोस्वामी वनितानां विभागे च स्पर्धिष्यन्ति।  अनन्तरं नीरज चोप्रः, अविनाश सांब्ले, प्रवीण चित्रवेलः, अब्दुल्ला अबुबकरः इत्यादयः विविधदिनेषु भिन्नभिन्नाधिकरणेषु स्पर्धिष्यन्ते। 

  एताः विना भुषुण्डिप्रयोगः, पिच्छकन्दुकं, पटल लानं, [टेबिल् टेन्निस्], गोल्फ्, यष्टिक्रीडा, अस्त्रप्रयोगः, मुष्टामुष्टियुद्धः [Boxing] इत्यादिषु च अद्य भारतस्य प्रतियोगिताः वर्तन्ते।