OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 25, 2024

 एकीकृतनिवृत्तिवेतनाभियोजनया केन्द्रसर्वकारः। 

नवदिल्ली> केन्द्रसर्वकारसेवकानां निवृत्तिवेतनपरिकल्पने परिष्करणं विधाय केन्द्रसर्वकारः। २०२४ तमे वर्षे विधत्तायाः एन् पि एस् इति परिकल्पनायाः स्थाने 'यू पि एस्' नामिका नूतनाभियोजना सर्वकारेण अङ्गीकृता। 

   नूतनाभियोजनानुसारं   केन्द्रसर्वकारसेवकानां कृते  तेषाम् आधारवेतनस्य अर्धांशं   निवृत्तिवेतनरूपेण लप्स्यते। २०२५एप्रिल् प्रथमदिनाङ्के अभियोजनेयं प्रवृत्तिपथमागमिष्यति।