OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 25, 2024

 गुजरातस्य 'मधापर'ग्रामः एष्याभूखण्डे सम्पन्नः ग्रामः। 

भुज्> एष्याभूखण्डस्य नितरां सम्पन्नः ग्राम इति ख्यातिं  गुजरातराज्यस्थे कच् जनपदे मधपरग्रामः प्राप।  तत्रत्यैः १२०० अधिकैः प्रवासिपरिवारैरेव अयमुपलब्धिः प्राप्तः। तेषां  वासकर्मादीनि  , न्यूसिलान्टः, अमेरिका, आस्ट्रेलिया इत्यादिषु देशेषु वर्तन्ते तथापि तेषां सम्पन्नक्षेपेण सम्पन्नो भवत्ययं ग्रामः। 

  ७००० कोटि रूप्यकाणां स्थिरनिक्षेपः ग्रामवासिनामस्तीति गण्यते। १५ सामान्य-निजीयवित्तकोशाः ग्रामेSस्मिन् विद्यन्ते। ग्रामस्य जनसंख्या ३२००० अस्ति। भवनानि तु २०,०००। अनेके ग्रामीणाः विदेशेषु कर्म कुर्वन्तः अपि ते सर्वे ग्रामस्य अभिवृद्धये अधिकधनराशिः ग्रामाय व्ययीकुर्वन्ति इति भूतपूर्वः जनपदाध्यक्षः परुल् बन् कारः इत्यनेनोक्तम्।