OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 30, 2024

 राष्ट्रस्य बृहत्तमं आकाशीय विश्रान्तिभवनं कोच्चि विमानपत्तने। 

आकाशीय विश्रान्तिकेन्द्रस्य अन्तर्भागेषु अन्यतमः। 

रविवासरे मुख्यमन्त्रिणा उद्घाटनं ; यात्रिकाणां सन्दर्शकानां च प्रवेशः।

नेटुम्पाश्शेरी> भारतस्य बृहत्तमं आकाशीय विश्रान्तिभवनं [Aero Lounge] कोच्चि अन्ताराष्ट्रिय विमानपत्तने सज्जमस्ति। यात्रिकाणां कृते अल्पव्ययेन आगोलस्तरीयं विमाननिलयानुभवं साक्षात्कर्तुमुद्दिश्य एव 'सियालेन' एषा परियोजना आविष्कृता। '0484 Aero Lounge' इति कृतनामधेया इयं परियोजना रविवासरे केरलस्य मुख्यमन्त्रिणा पिणरायि विजयेन उद्घाटिष्यते। 

  अर्धलक्षं चतुरश्रपादमिते अस्मिन् भवनसमुच्चये ३७ प्रकोष्ठानि, ४ आडम्बरप्रकोष्ठानि, द्वौ सभामण्डपौ, ग्रन्थशाला, भोजनशाला, 'स्पा', व्यायामसुविधाप्रकोष्ठः इत्यादीनि वर्तन्ते।