OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 21, 2024

 चन्द्रयानस्य पुनर्नियोगानां रूपकल्पना सम्पन्ना।

नवदिल्ली> चन्द्रयानं - ४, ५ नियोगानां प्रवर्तनरूपकल्पनाः पूर्तीकृत्य सर्वकारस्य अनुज्ञायै समर्पितमिति ऐ एस् आर् ओ संस्थायाः अध्यक्षः  एस् सोमनाथः न्यगादीत्। चन्द्रोपरितलं प्रति मन्दावतरणानन्तरं तत्रस्थानां मृच्छिलानां भूमिम् आनयनं, चान्द्रभ्रमणपथे एव बहिराकाशे संस्थापनपरीक्षणम् इत्यादयः एव चन्द्रयान चतुर्थस्य नियोगाः वर्तन्ते। 

  पञ्च संवत्सराभ्यन्तरे ७० उपग्रहाणां विक्षेपणं भविष्यतीति एस् सोमनाथः अवदत्। चन्द्रयान तृतीयस्य प्रवर्तनं समाप्तमिति तेनोक्तम्।