OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 5, 2024

 वयनाट् दुरन्ते मरणसंख्या ३६९ अभवत्। अज्ञाताः ८ मृतदेहाः युगपत् संस्कृताः।

अज्ञातमृतदेहानां अन्त्यविश्रान्तिस्थानानि सज्जीकुर्वन्ति। 

पुत्तुमला> वयनाट् भूविच्छेददुरन्ते अकालमृत्युभूतानां संख्या ३६९ अभवत्। द्विशताधिके जनाः इदानामपि अदृष्टाः वर्तन्ते। 

  ६७ मृतशरीराणि अधुनापि प्रत्यनभिज्ञाताः सन्ति। तेषु ८ शरीराणि पुत्तुमला हारिसण् कम्पनी संस्थायाः ग्रामसभायै दत्ते स्थाने युगपत् अन्त्येष्टि कर्माणि विधाय प्राणविनष्टमृदि एव विलयीभूतान्यभवन्। तेषां आत्मशान्यर्थं सर्वधर्मप्रार्थना विधत्ता।