OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 6, 2024

 ओलिम्पिक्स् वार्ताः।

नोहा लैल्स् शीघ्रतमः धावकः। 

फलनिर्णयः 'अल्ट्रा' अतिशीघ्र दृश्यग्राहिण्या!

पारीस्> पुरुषाणां १०० मीटर् धावनस्पर्धायां 'सेकन्ड्' समयस्य पञ्चसहस्रेषु एकांशसमयस्य व्यत्यासेन अमेरिकयीयः धावकः नोहा लैल्स् शीघ्रचक्रवर्ती इति पदं प्राप्तवान्। नोहः ९. ७८४ सेकन्ड् समयेन समाप्तिबिन्दुं प्रथमं पस्पर्श। द्वितीयस्थानं प्राप्तवान् किषेयिन् तोंसणः ९. ७८९ सेकन्ड् समयेन समाप्तिबिन्दुं स्पृष्टवान्।

   पतकपट्टिकायां २१ सुवर्णानि, १७ रजतानि, १४ कांस्यानि चोपलभ्य चीनः प्रथमस्थाने अनुवर्तते। अमेरिका द्वितीयस्थानं, आस्ट्रेलिया तृतीयस्थानं चावहतः।