OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 4, 2024

 जनसंख्यागणनायाम् अनिश्चितत्वं ; आयव्ययपत्रे नाममात्ररूप्यकाणि। 

नवदिल्ली> वर्षदशकेषु एकवारं करणीयायाः राष्ट्रस्य जनसंख्यागणनायाः विषये अनिश्चितत्वं वर्तते। अन्तिमा गणना २०११ तमे वर्षे आसीत्। अनन्तरजनसंख्यागणना २०२१ तमे करणीया आसीत्। वर्षत्रये अतीते अपि नूतनगणनायाः यत्किमपि पूर्वसज्जीकरणं न विधत्तम्। 

  अस्य वर्षस्य आयव्ययपत्रे अपि केवलं १३०९. ४६ कोटि रूप्यकाणि एव अनुमोदितानि। जनसंख्यागणनायै राष्ट्रियनागरिकपञ्जीकरणनवीकरणाय च १२,००० कोटि रूप्यकाणि आवश्यकानि इति जनसंख्याविभागेन सूच्यते।