OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 12, 2024

 ओलिम्पिक्स् भारतम्।

वर्णलुप्तप्रकटनेन भारतस्य निवर्तनम्। 

पारीसे ६ पतकानि ; टोक्यो ओलिम्पिक्स् मध्ये ससुवर्णं ७ पतकानि!

पारीसः> टोक्यो ओलिम्पिक्स् महोत्सवस्य प्रकटनमपेक्ष्य पारीसे भारतस्य वर्णलुप्तं प्रकटनम्। पतकोपलब्धिः युगलाङ्कनं करिष्यतीति प्रतीक्षया एव ११० संख्यायुक्तः क्रीडकसंघः तस्य अधिकारिवृन्दश्च १६ प्रकरणेषु स्पर्धितुं भारतात् पारीसं प्रस्थितः। किन्तु लब्धिस्तु एकं रजतं, पञ्च कांस्यानि च। आहत्य षट् पतकानि। गते टोकियो ओलिम्पिक्से तु एकं सुवर्णं, द्वे रजते, चत्वारि कांस्यानि च। दृढीकृतपतकप्रकरणेषु केषुचित्सु प्रत्याघातः अभवत्। 

  किन्तु कतिपयः अभिमानार्हः लाभश्च अजायत। एकस्मिन्नेव ओलिम्पिक्से व्यक्तिगतं पतकद्वयम् इति लाभः मनु भाकरेण संवृत्तः। अनुस्यूततया यष्टिक्रीडायां पतकलाभः अभवत् महिलानां मल्लयुद्धे अन्तिमचरणं प्राप्य पतकं दृढीकृवत्याः मनु भाकरस्य अयोग्यतादुर्योगः दुःखप्रदमभवत्।