OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 29, 2024

 पालक्काटे 'स्मार्ट' व्यावसायिकनगर अन्तःपथाय केन्द्रसर्वकारस्य अनुज्ञा। 

नवदिल्ली> व्यवसायमण्डले केरलस्य उत्धावनाय पालक्काट् जनपदं केन्द्रीकृत्य व्यावसायिकसमुज्वलनगरान्तःपथं [Industrial smart city corridor] स्थापयितुं केन्द्रसर्वकारेण अनुज्ञा दत्ता। कोच्ची - बङ्गलुरु व्यवसायान्तःपथं प्रति सुप्रधानं पदक्षेपं भवत्येतन्नगरम्। अन्तःपथाय आवश्यकस्य स्थानस्य ८२% च राज्यसर्वकारेण २०२२ तमे वर्षे एव स्वायत्तीकृतमासीत्। 

   निर्दिष्ट सुसौविध्यनगराय १७१० एकर् परिमिता भूमिः ३८०६ कोटिरूप्यकाणि चावश्यकानि। अत्र भक्ष्यसंस्करणं, राष्ट्ररक्षा, औषधनिर्माणं, बहिराकाशं, यन्त्रोपकरणानि, जतु-पलास्तिकोत्पन्नानि इत्यादीनि निर्मास्यन्ते। 

    केन्द्रसर्वकारेण अङ्गीकृतेषु १२ सुसौविध्य नगरेषु अन्यतमं भवति पालक्काट् व्यवसायनगरम्।