OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 22, 2024

 आयुर्वेदे सहकाराय भारत - मलेष्या सम्मतिः। 

नवदिल्ली> आयुर्वेदः पारम्पर्यचिकित्सा इत्यादिषु भिन्नक्षेत्रेषु परस्परसहकाराय भारत-मलेष्यराष्ट्रयोर्मध्ये सप्त सम्मतिपत्राणि  हस्ताक्षरीकृतानि। मलेष्यायाः विश्वविद्यालयेषु आयुर्वेदपीठं, तिरुवल्लुवर् पीठं च स्थापयिष्यति। 

  भारतसन्दर्शनाय प्राप्तः मलेष्यायाः प्रधानमन्त्री अन्वर इब्राहिमः भारतस्य प्रधानमन्त्री नरेन्द्रमोदी इत्येतयोः नेतृत्वे सम्पन्ने उभयपक्षचर्चायामेव ऐकमत्यप्राप्तिः।