OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 2, 2024

 ओलिम्पिक्स् भारतम्।

राष्ट्राय तृतीयपतकं, भुषुण्डिप्रयोगे स्वप्नित् कुशाले। 

स्वप्नित् कुशाले। 

पारीस्>  ह्यः पुरुषाणां ५० मी 'रैफिल् ३ पोसिषन्' [Rifle three position] नामके लक्ष्यभेदकविभागे महाराष्ट्रियः स्वप्नित् कुशाले नामकः कांस्यपतकं प्राप्तवान्। अनेन भारतस्य पतकलाभः त्रयः अभवत्। अस्मिन् विभागे भारतस्य प्रथमः पतकोपलब्धिरयम्। 

   प्रत्युत, पिच्छकन्दुके पि वि सिन्धू पूर्वचतुर्थांशे पराभूय बहिर्नीता। तथैव पुरुषाणां युगलविभागे - पिच्छकन्दुकस्पर्धा - सात्विक सायराज चिराग षेटी सख्यः बहिर्गतः। मुष्टामुष्टियुद्धे निखात सरिनः अपि पराजितः।