OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 15, 2024

 भारतस्य जनसंख्या २०३६ तमे १५० कोटिः भविष्यति।

    नवदिल्ली> भारतस्य जनसंख्या प्रतिदिनं वर्धमाना भवति। एवं वर्धिते सति २०३६ तमे संवत्सरे जनसंख्या १५२.२ कोटिः भविष्यति इति केन्द्रसर्वकारेण उच्यते।  Central statistics and programme implementation द्वारा सङ्कलिता इयं गणना। २०११ तमे कृतायां गणनायां  लिङ्गानुपातः १०००ः९४३ क्रमेण आसीत्। २०३७ तमे संवत्सराभ्यन्तरे १००० पुरुषाणां ९५२ इति क्रमेण वर्धमाना भविष्यति स्त्रीणां संख्या। www.samprativartah.in