OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 8, 2024

 केरलस्य 'लिटिल् कैट्स्' परियोजनां प्रशंसन्ती 'यूणिसेफ्'संस्था। 

लिटिल् कैट्स् इत्यस्य चिह्नः। 

अनन्तपुरी> केरलानां विद्यालयेषु ऐ टि शिक्षायै [Information Technology] परियोजिताः 'लिटिल् कैट्स्' नामकाः ऐ टि समाजाः [I T Clubs] आदर्शपराः इति ऐक्यराष्ट्रसंघटनस्य यूणिसेफ् विभागेन प्रशंसितम्। ऐ टि शिक्षायै रूपीकृतः भारतस्य बृहत्तमः छात्रसमाजः भवति लिटिल् कैट्स्।  विद्यालयानाम् उच्चतरस्तरेषु सामाजिकविकासमुद्दिश्य राज्यस्य प्रादेशिकस्तरेषु च परियोजनेयं व्याप्यमाना भवेदिति तेषां अनुशीलनावेदने निर्दिष्टम्। 

  यूणिसेफस्य आगोलरचनासंविधाने अपि संयोजनीया इयं परियोजनेति च आवेदने सूचितमस्ति। केरलेषु २१७४ सर्वकारीय-साह्याधिष्ठितविद्यालयेषु १. ८० लक्षं छात्राः प्रतिवर्षं लिटिल् कैट्स् समाजे अङ्गत्वं स्वीकृत्य पठनं कुर्वन्ति।