OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 30, 2024

 ओलिम्पिक्स् भारतम्। 

१० मी वायव्यभुषुण्डौ कांस्यपतकस्पर्धार्हता,  होकीस्पर्धायां समस्थितिः,  पिच्छकन्दुके चतुर्थांशप्राप्तिः। 

समस्थितिकन्दुकं प्राप्तवान् हर्मन्प्रीत सिंहः मित्रैः अभिनन्द्यते। 

पारीस्> ओलिम्पिक्स् महामहस्य तृतीयदिने भारतस्य आशा निराशा च। भुषुण्डिप्रयोगस्य १० मी वायव्यास्त्राधिकरणे [मिश्रिते]   मनु भाकर-सरबज्योति सख्यः तृतीयस्थानस्पर्धायै अर्हतामवाप। पिच्छकन्दुकस्य युगलाधिकरणे सात्विक साय् राज़ चिराग षेटी सख्यः चतुर्थांशं प्रविवेश। 

  होक्की प्रतियोगितायां अर्जनीनां समस्थितिं कृत्वा [१ - १] भारतस्य प्रतीक्षाम् अवस्थाप्यते। स्पर्धायाः अन्तिमे निमिषे दलनायकः हर्मन् प्रीत सिंहः भारतं पराजयात् रक्षितवान्। चतुर्भिरङ्कैः भारतं तृतीयस्थामावहति। 

   गतदिने भुषुण्डिप्रतियोगितायां अस्त्रप्रयोगे च प्रतीक्षितपतकानि न लब्धानि इत्येतत् निराशाजनकं वर्तते।