OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 21, 2024

 केरले 'निपा'ज्वरबाधा - राज्ये जागरणनिर्देशः। 

मलप्पुरम्> केरलराज्ये पुनरपि निपा नामकवैराणुज्वरस्य आविर्भावः वृत्तान्तीकृतः। मलप्पुरं जनपदे पाण्टिक्काट् प्रदेशीयः १४ वयस्कः बाल एव निपाबाधया आतुरालयं प्रवेशितः। 

  अस्मिन् मासे दशमदिनाङ्के ज्वरबाधया चिकित्सामारब्धस्य तस्य सप्ताहस्यानन्तरमपि ज्वरस्य शमनं नाभवत्। एतदाभ्यन्तरे मस्तिष्कज्वरोSपि अबाधत। सन्दिग्धाः चिकित्सकाः केरलस्थं तथा पूणैस्थं वैरोलजि संस्थां प्रति स्रवपरिशोधनाय आदेशं कृतवन्तः। तत्र निपारोगः दृढीकृतः। 

  बालकः इदानीं कोष़िक्कोट् आतुरालये तीव्रपरिचर्याविभागे वर्तते। आराज्यं विशिष्य मलप्पुरं कोष़िक्कोट्  जनपदद्वये तीव्रजागरणं निर्दिष्टम्।