OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 4, 2024

 वृष्टेः सुखदायकशैत्यवेलायां गुरुवायुपुरे गजानां सुखचिकित्सा समारब्धा।

   हस्त्यायुर्वेदविधिप्रकारेण निर्मितं औषधमिश्रितभोज्यमेव सुखचिकित्साकाले गजानां विशेषखाद्यम्। विधिवत् भक्ष्यक्रमः, व्यायामः, विशेषस्नानं च मासैकं यावत् अनुवर्तते। गुरुवायुपुरेशस्य बालकृष्णस्य १५ प्रियगजाः गजदुर्गस्य उत्तरभागस्थे अङ्कणे सुखचिकित्सार्थं श्रेणीभूय स्थिताः। सन्तुलिताहाराः संमिश्र्य निर्मितानि भोज्यगोलकानि प्रत्येकं गजाय प्रददात्। दृश्यमिदं साक्षात्कर्तुं बहवः गजप्रेमिणः च सन्निहिताः आसन् ।