OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 7, 2024

 छिन्नग्रहं प्रतिरोद्धुम् ऐ एस् आर् ओ संस्थायाः उद्यमः। 

बङ्गलुरु> छिन्नग्रहाः भूमेः भीतिजनकाः वर्तन्ते इति ऐ एस् आर् ओ संस्थायाः अध्यक्षेन डो एस् सोमनाथेनोक्तम्। पृथिव्याः समीपे वर्तमानः 'अपोफिस'नामकः छिन्नग्रहः २०२९ तमे वर्षे तथा  २०३६ तमे  वर्षे च भूमिसमीपे सञ्चरिष्यति। ३७० मीटर् व्यासयुक्तः अयं अत्यन्तं दुर्घटनाकारणमिति सूच्यते। एनं प्रतिरोद्धुं भारतीय बहिराकाश गवेषण संस्थया अपि प्रयत्नं क्रियते।