OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 31, 2024

 ओलिम्पिक्स् वार्ताः। 

पतकपट्टिकायामग्रे जापानः।

पारीसः> पारीस् ओलिम्पिक्सस्य पञ्च दिनेषु अतीतेषु पतकपट्टिकायां जापानराष्ट्रं अग्रिमस्थाने वर्तते। ७ सुवर्णानि, द्वे रजते, चत्वारि कांस्यानि च जापानेन उपलब्धानि। ६ - ६ - २ इति पतकक्रमेण चीनः द्वितीयस्थाने वर्तते। तृतीयस्थाने फ्रान्सः भवति ,  ५ - ८ - ४ इति रीत्या। पट्टिकायां भारतस्य स्थानं २९  तमं भवति। 

   पादकन्दुकस्पर्धायाः कस्मिंश्चित् संघप्रतियोगितायां स्पेयिनं २ - १ इति लक्ष्यकन्दुकक्रमेण  पराजित्य ईजिप्तः संघवीरत्वेन चतुर्थांशं प्राविशत्। द्वितीयस्थानत्वेन स्पेयिनः अपि चतुर्थांशं प्राविशत्।