OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 29, 2024

 दिल्ल्याम् ऐ ए एस् परिशीलनकेन्द्रे मलिनजलाप्लावः - त्रयाणाम् अकालमृत्युः। 

नवदिल्ली> नगरस्थस्य  'सिविल् सर्वीस्' परिशीलनकेन्द्रस्य भूगर्भे  विद्यमाने  ग्रन्थालये मलिनजलेन पूरिते त्रयः युवकछात्राः अकालमृत्युमुपगताः। द्वे महिले एकः युवकश्च भवन्त्येते। 

  ओल्ड् राजेन्द्रनगरे रावूस् ऐ ए एस् स्टडी सर्किल् नामक परिशीलनकेन्द्रस्य ग्रन्थालयः शनिवासरे रात्रौ ७. ३० वादने  अतिवृष्ट्या मलिनजलपूरितः अभवत्। कुल्यायाः भित्तिः अमितजलप्रवाहेन विशीर्य ग्रन्थालयस्य च भित्तिं नाशयित्वा अन्तः प्राविशत्। उपपञ्चविंशति छात्राः तत्र उपस्थिताः आसन्। एकेनैव बहिर्गमनमार्गेण सर्वे स्वरक्षायै प्रयतिताः तथापि त्रयः जलप्रवाहे संलग्नाः जाताः।

   उत्तरप्रदेशीया टानिया सोणिः [२५], तेलङ्कान जनपदीया श्रेया यादवः [२५] केरले एरणाकुलं जनपदीयः नेविन् डाल्विन् [२८] इत्येते अकालमृत्युं प्राप्तवन्तः।