OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 6, 2024

भारतीयाः उत भारतवंशजाः २६ जनाः अस्मिन् निर्वाचने ब्रिटीष् संसदं प्रति चिताः।
 प्रथमतया केरलीयः सदस्यः च। 
          लण्टनं> ब्रिटनस्य संसद् निर्वाचने भारतीयाः उत भारतवंशजाः २६ जनाः अस्मिन् निर्वाचने ब्रिटीष् संसदं प्रति चिताः सन्ति। इदंप्रथमतया कश्चन केरलीयः चितः। लेबर् पार्टी स्थानाशिरूपेण स्पर्धितवान् कोट्टयं जनपदीयः सोजन् जोसफः एव चितः। डामियन् ग्रीन् नामकं कण्सर्वेटीव् दलीयं १७७९ संख्याकेन सम्मतिदानैन सः पराजितवान्। २१ संवत्सरैः सोजन् जोसफः ब्रिटनमधिवसति।