OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 26, 2024

 सूर्यप्रकाशस्य अभावे अपि सागरान्तर्भागे जीववायोः प्रभवः।

   पसफिक् समुद्रस्य अधः १३०० पादमिते अगाधे स्थाने प्राणवायोः उत्पत्तिस्थानम् अस्ति इति वैज्ञानिकः। प्रोफ. आन्ट्रू स्वीटमान् नामकस्य भवति इदं नूतनाध्ययनम्। मनुष्यस्य प्राणवायोः भूरिः सागरान्तर्भागे विद्यमानायाः 'आल्गा ' इति शैवलसस्याः सूर्य प्रकाशस्य साहाय्येन निर्मितम् इत्यासीत् विश्वासः। किन्तु अधुना नूतनोऽयं अनुशीलनांशः बहिः प्रकाशितः। सागरस्य अन्तर्भागषु दृश्यमनात् अयोसंयुक्तात् जीववायुः स्वयं बहिरागच्छति इत्यस्ति नूतनम् अनुशीलनम्॥