OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 25, 2024

 भूमेः अभ्याशे वज्रसम्पन्नः ग्रहः ! नूतनमार्गदर्शकम् अध्ययनम् ।

  भूमौ संदृश्यमानम्अत्यमूल्यं रत्नं भवति वज्रम्। अतिकठोरमिदं रत्नं प्रकृतिजन्यवस्तुरिति गणयन्ति। सौरयूथे भूमेः समीपस्थे बुधग्रहे वज्रस्य बृहत् सञ्चयः भवेत् इति नूतनाध्ययनानि सूचनां ददाति। बुधग्रहस्य उपरितले कार्रबण् वातकस्य आधिक्यमस्ति। बुधग्रहस्य अन्तभार्गः५० कि. मि. यावत् अगाधं भवेत् इति २०१९ तमे कृताध्ययने संसूचितमस्ति। एतत् तापमानस्य मर्दस्य च वर्धनाय प्रभवेत्। तस्य कार्बण् वातकस्य वर्जरूपेण परिवर्तनाय अनुकूलः सन्दर्भः भवति इति अध्ययने सूचयति।