OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 26, 2024

 कार्गिल् विजयस्य अद्य २५ वयांसि। 

भीकरवादम् उन्मूलयिष्यति - प्रधानमन्त्री। 

कार्गिल्> १९९९ तमे वर्षे सम्पन्ने भारत-पाकिस्थानयुद्धे भारतस्य विजयं स्मारयन्तः विजयदिवसः अद्य आघुष्यते। प्रधानमन्त्री नरेन्द्रमोदी रक्षामन्त्री राजनाथसिंहश्च कार्गिल् युद्धस्मारकं सन्दर्श्य पुष्पचक्रं समर्पितवन्तौ। 

  कार्गिल् विजयदिवसः सत्यस्य विजयदिवसः इति युद्धे वीरमृत्युंगतानां  सैनिकानां परिवाराङ्गान् आदृत्य प्रधानमन्त्री अवोचत्। भीकरवादं उन्मूलयिष्यतीति सः संसूचितवान्। 

  १९९९ मेय् मासतः सार्धद्विमासं यावत् अनुवर्तमाने युद्धे ५२७ भारतीयभटाः वीरमृत्युं प्राप्ताः।