OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 3, 2024

 भारत-दक्षिणाफ्रिक्का वनिता क्रिकेट निकषस्पर्धायां भारतस्य विजयः। 

निकषस्पर्धायां विजयीभूतं भारतस्य महिलादलम्। 

चेन्नै> चैन्नैयां सम्पन्ने महिलानां क्रिकटनिकषस्पर्धायां दक्षिणाफ्रिक्कां विरुध्य भारतस्य दशद्वारकविजयः। निकषस्पर्धायाः चरणद्वयेSपि  दश ताडकान् बहिर्नीतवती स्नेहा राणा श्रेष्ठक्रीडकारूपेण चिता।

  प्रथमे चरणे कन्दुकताडनं चितेन भारतदलेन ६०३/६ इति क्रमे विरामघोषणं [Declare] कृतम्। ततः  २६६ धावनाङ्कानां   सम्पादनेनैव दक्षिणाफ्रिक्कायाः दश क्रीडकाः निष्कासिताः। ततः अनुक्रमक्रीडां  [Follow on] कृत्वा ३७३ धावनाङ्कान् समपादयत्। तदा जातं ३७ धावनाङ्काः इति भारतस्य विजयलक्ष्यं ताडकनष्टं विना प्राप च।