OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 5, 2024

 कालट्यां शाङ्करज्योतेः लोकार्पणं शनिवासरे भविष्यति।

   कालटी> आदिशङ्कर-भगवद्पादानां जन्मभूमौ शाङ्करज्योतेः लोकार्पणं शनिवासरे भविष्यति। श्रृङ्गेरि शङ्करमठस्य अनुबन्धमठः भवति योगानन्देश्वर-सरस्वतीमठः। अस्य मठस्य अधिपतिना श्री शङ्करभारती महास्वामिना श्रीशङ्कराय स्वीकृता  शङ्करज्योतिः इति नामाङ्गितं पुरातनगृहं लोकाय समर्पयिष्यते।

श्रीशङकरभगवत्पादैः विरचितानां ग्रन्थानां सन्देशः तथा तेषां वैभवं च जनानां मनसि निवेशयितुम् इदं पुरातनगृहं वेदिकारूपेण वर्तिष्यते।

   लोकार्पणस्य अनुबन्धतया एकदिनात्मकः आध्यात्मकशिबिरः आयोक्ष्यते। 'मनसः स्वरूपं व्यापारञ्च' इति विषये आयेक्ष्यमाणः शिबिरः  प्रवर्तननिरतान् वैज्ञानिकान् उद्दिश्य भवति। राष्ट्रस्य विविधभागेभ्यः वैज्ञानिकाः गवेषकाः समाजस्य विविधभागेभ्यः प्रमुखाः मनीषिणः च शिबिरेऽस्मिन् भागं स्वीकरिष्यन्ति। जूलै मासस्य षष्टदिनाङ्के भवति कार्यक्रमः।