OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 31, 2024

 ओलिम्पिक्स् भारतम्। 

मनु भाकर-सरब ज्योत् सख्याय कांस्यम्। 

परीस्> पुनरपि भारतं कांस्यपतकेन अलङ्कृतम्। १० मी वायव्यभुषुण्डिप्रयोगस्य मिश्रविभागे मनु भाकर-सरब ज्योत् सख्यः कांस्यपतकमुपालभत। सख्योSयं दक्षिणकोरियां १६ - १० अङ्कनक्रमेण पराजितवान्।  पारीस् ओलिम्पिक्स् मध्ये भारतस्य द्वितीयं पतकम्! 

   पुरुषाणां होकिस्पर्धायाम् अयर्लान्टं पराजित्य भारतं चतुर्थांशचक्रं प्राविशत् [२ - ०]।