OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 26, 2024

 ओलिम्पिक्स् महोत्सवाय अद्य दीपप्रज्वालनम्। 

उद्घाटनवेदिका, ट्रोको दरो क्रीडाङ्कणम्। 

   # जूलाय् २६ तः आगस्ट् ११ पर्यन्तम्। # ३२ अधिकरणेषु १०,५०० ताराणि। # ३५ वेदिकासु ३२९ स्पर्धाः। 

   > विश्वविख्यातस्य ओलिम्पिक्स् कायिकस्पर्धामहोत्सवस्य ३३ तम संस्करणाय अद्य सायं पारीसराष्ट्रे शुभारम्भः भविष्यति। फ्रञ्च् समये ८. २४ वादने गयिंस् वेदिकायां दीपशिखाप्रोज्वलनेन औद्योगिकप्रारम्भं करिष्यति। 

     ओलिम्पिक्सस्य चरित्रे इदंप्रथमतया उद्घाटनमहामहः अनाच्छादितवेदिकायां क्रियते। सेन् नद्यां आयोज्यमानस्य ताराणां प्रस्थानस्य [March past] अनन्तरं ईफल् गोपुरस्य पुरतस्थे 'ट्रोको दरो' क्रीडाङ्कणे होरत्रयात्मकः उद्घाटनसमारोहः विधास्यति। 

    आहत्य ३२ अधिकरणेषु १०,५०० कायिकप्रतिभाः स्पर्धिष्यन्ति। ३५ वेदिकासु ३२९ स्पर्धाः आगामिषु १६ दिनेषु भविष्यन्ति।