OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 4, 2024

 न्याय. मुहम्मद मुषताखः केरलस्य प्रवर्तमानः मुख्यन्यायाधिपः।

कोच्ची> केरलस्य उच्चन्यायालयस्य प्रवर्तमानः मुख्यन्यायाधिपरूपेण [Acting Chief Justice] न्यायमूर्तिः मुहम्मद मुष्ताखः नियुक्तः। इदानींतन मुख्यन्यायाधिपः न्यायमूर्तिः ए जे देशायिवर्यः अचिरेण विरम्यते। तत्थाने एवास्य नियुक्तिः। 

  केरले कण्णूर पुरीयः अयं २०१४ तमे वर्षे उच्चन्यायालये उपन्यायमूर्तिरूपेण नियुक्तः। ततः २०१६ तमे स्थिरनियुक्तिरभवत्।