OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 24, 2024

 नव दिनान्यतीतानि।

अर्जुनः इदानीमपि अदृश्यमानः वर्तते। 

केरलाः सर्वे प्रार्थनापूर्वं प्रतीक्षन्ते। 

अर्जुनाय मार्गणमनुवर्तते। 

षिरूर्> नव दिनेभ्यः पूर्वं उत्तर कन्नडे भूस्खलनेन गङ्गावलीनदीतीरे  अप्रत्यक्षः केरलीयः भारवाहकचालकः अर्जुननामकः इतःपर्यन्तं न दृष्टः। प्रचण्डवर्षा‌-वाय्वादि प्रतिकूलवातावरणं तृणवत्कृत्य शताधिकैः स्थलनाविकसेनाङ्गैः सन्नद्धभटैः च क्रियमाणम् अन्वेषणं सफलतां न प्राप्तम्। 

   गते १६तमे दिनाङ्के  कोष़िक्कोट् जनपदीये अर्जुने भारवाहकं गङ्गावलीनदीतीरे स्थाप्य तस्मिन्नेव विश्रान्तिं कृते पार्श्वस्थमुन्नतः गिरिशिखरः स्खलित्वा अधः पपात। दुर्घटनायाः परं तृतीयदिने एव बाह्यलोकेन एतस्याः गौरवमभिज्ञातम्। आधुनिकोपकरणैः कृते अन्वेषणे भारवाहकमिति सन्दिह्यमानाः  द्वित्राः सङ्केतसंज्ञाः [signals] लब्धाः अपि मार्गणं व्यर्थमभवत्। श्वः आरभ्य नद्याः अन्तर्भागे मार्गणाय निश्चयः कृतः यतो हि तत्र अर्जुनस्य भारवाहकमिति सन्दिह्यमाना सङ्केतसंज्ञा लब्धा इति अधिकारिभिः सूचितम्।