OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 1, 2024

 केरलस्य कलालयेषु नूतनपाठ्यपरियोजनायाः अद्य शुभारम्भः। 

तिरुवनन्तपुरम्> उन्नतशैक्षिकसम्प्रदाये चतुर्वर्षीयबिरुदमिति पाठ्यक्रमपरियोजना केरलस्य कलालयेषु अद्य शुभारम्भं कुरुते। भारतस्य राष्ट्रियशैक्षिकनीतिक्रमे आदिष्टः अन्ताराष्ट्रियपरिष्कारो भवति चतुर्वर्षीयबिरुदम्। 

   केरलस्य सर्वेषां विश्वविद्यालयानाम् अधीने वर्तमानेषु समेष्वपि सर्वकारीय-सर्वकारसाहाय्यापेक्षित कलालयेषु विज्ञानोत्सवेन सह नूतनपदक्षेपस्य अरम्भः भविष्यति। अस्य राज्यस्तरीयोद्घाटनं अनन्तपुरीस्थे सर्वकारीय महिलाकलालये मुख्यमन्त्री पिणरायि विजयः करिष्यति।