OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 24, 2024

 सख्यपक्षेभ्यः यथेष्टं ; मध्यवर्गजनेभ्यः आश्वासः।

केन्द्रसर्वकारस्य आयव्ययपत्रम् अवतारितम्। 

नवदिल्ली> निर्वाचनप्रत्याघातस्य पाठं प्रत्यभिज्ञाय सामान्यजनान्, मध्यवर्गान्, कृषकान् च अनुभावेन परिगणय्य निर्मला सीतारामः नरेन्द्रमोदिसर्वकारस्य अस्य आर्थिकसंवत्सरस्य आयव्ययपत्रम् अवतारयत्। तृतीयमोदिसर्वकारस्य प्रथमे वित्तसङ्कल्पने सर्वकारस्य सुगमप्रयाणे पक्षद्वयेन वर्तमानाभ्यां आन्ध्रप्रदेश बिहार राज्याभ्यां सविशेषं आर्थिकसाह्यभाण्डं प्रख्यापितम्। 

  बिहाराय २६,०००कोटिरूप्यकाणां वीथीपरियोजना आन्ध्रप्रदेशाय १५,००० कोटिरूप्यकाणां सविशेषसाह्यं च उद्घोषितम्। 

  कार्षिकक्षेत्राय १. ५२ लक्षं कोटि रूप्यकाणि अनुमोदितानि। ग्रामीणविकासाय २. ६६ लक्षं कोटि, आधारसुविधाविकासपरियोजनायै ११. ११लक्षं कोटि च रूप्यकाणि अनुमोदितानि।तथा च आयकरस्य स्तरे आनुकूल्ययुतः  परिष्कारः विहितः।