OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 8, 2024

 एवरस्टे खनीभूतानां मृतशरीराणां मालिन्यानां च निर्मार्जनाय बहुसंवत्सराणि आवश्यकानि भवेयुः।

   विश्वस्मिन्  अत्युन्नतसानुरिति प्रसिद्धः एवरस्ट् सानुः मालिन्यानामाकरः अभवत् इति वार्ता बहिरागता। तेषु मालिन्येषु पर्वतारोहणमध्ये मृतानां जनानां देहावशिष्टाः च सन्ति। एते मृतदेहावशिष्टा: खनीभूय संवत्सराणि यावत् सानुषु न्यस्ताः सन्ति। एतेषां निर्मार्जनाय नानाविध-प्रयत्नानि कृतानि तथापि मालिन्यानि पूर्णतया निवारयितुं न शक्यानि। पूर्णतया निर्माजयितुम् अनेकसंवत्सराणि आवश्यकानि इति वैज्ञानिकाः अभिप्रयन्ति।