OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 7, 2024

होरायां६५,२१५ कि. मि. शीघ्रगत्या छिन्नग्रहः भूमेरभिमुखम् आगच्छति। नासया पूर्वसूचना प्रदत्ता।

 भूमेरभिमुखं शीघ्रंम् आगच्छन्तं छिन्नग्रहमधिकृत्य अमेरिक्कस्य  बाह्याकाशसंस्थया नासया पूर्वसूचना प्रदत्ता। होरायां ६५,२१५ कि मी. वेगेन सञ्चरन्तः २०२४ एम् टि १ नाम छिन्नग्रहः एव भूमिम् अभ्यागच्छन् अस्ति।

   २६० पादमितः छिन्नग्रहः भूमौ घट्टयति चेत् अस्य उग्रप्रभावः अतिकठिनं भविष्यति। एतादृशाः अतिस्थूलछिन्नग्रहाः अपघातकारिणः एव इति वैज्ञानिकाः गणयन्ति।