OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 14, 2024

 नेपालसंसदि विश्वासमतप्रस्तावे प्रचण्डस्य पराजयः। 

पुष्पकमल दहलः [प्रचण्डः] 

काठ्मण्डुः> लेपालसंसदि शुक्रवासरे विधत्ते विश्वासप्रस्तावमतदाने प्रधानमन्त्री पुष्प कमल दहलः [प्रचण्डः] पराजितः अभवत्। संसदि सन्निहितेषु २५८ सदस्येषु केवलं ६३ सदस्याः प्रचण्डम् अनुकूलितवन्तः। 

  प्रचण्डेन नेतृत्वमावहते सख्यदलप्रशासनाय बृहत् दलेन सि पि एन्-यू एम् एल् नामकेन दत्तम् अनुकूलनं तेनैव निराकृतम् इत्येतत् प्रचण्डसर्वकारे प्रतिसन्धेः कारणमभवत्। ७९ स्थानयुक्तः सि पि एन्-यू एम् एल् दलः ८९ स्थानयुक्तेन नेपालि कोण्ग्रस् इत्यनेन सह सख्यमकरोत्। दलद्वयस्य १६७ स्थानानि सन्ति।