OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 13, 2024

 नेपाले भूस्खलनं - ६५ बस् यानयात्रिकाः अप्रत्यक्षाः।

अप्रत्यक्षेषु ७ भारतीयाः। 

काठमण्टु> प्रचण्डे मण्सूण् वर्षाकाले, नेपालराज्ये गतदिने दुरापन्ने भूस्खलने द्वे बस् याने त्रिशूली नद्यां निपत्य ६५ यात्रिकाः अप्रत्यक्षाः अभवन्। तेषु ७ भारतीयाः इति नेपालस्य आरक्षकवृन्देन निगदितम्।

  चित्वान् जनपदस्य नारायण् घाट्-मग्लिंगमार्गे शुक्रवासरे प्रत्यूषे आसीत् भूविच्छेदः। तत्समये अनेन मार्गेण सञ्चरत् 'एञ्चल्', गणपति नामकं यानद्वयं ३० मीटर् अधःप्रवहन्यां त्रिशूलीनद्यां निपतितमासीत्। झटित्येव रक्षाप्रवर्तनानि आरब्धानि। किन्तु नारायण् घाट्-मग्लिंगमार्गे यातायातं स्थगितं वर्तते।