OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 11, 2024

 बहिराकाशे सुनितायाः वार्ताहरसम्मेलनम्। 

वाषिङ्टणं> अन्ताराष्ट्र बहिराकाशनिलयात् [ऐ एस् एस्] बोयिंङ् इत्यस्य 'स्टार् लैनर्' पेटकेनैव सुरक्षितौ भूत्वा भूमिं प्रत्यागन्तुं शक्यते इति सुनिताविल्यंसः बुच् विल्मोरः इत्येतौ बहिराकाशयात्रिकौ आत्मविश्वासं प्रकटितवन्तौ। पेटके समायोजिते तत्समयवार्ताहरसम्मेलने सुनितया उक्तं यत् ऐ एस्  एस् मध्ये इदानीं आवां अधिकतया परीक्षणानि कुर्वन्तौ स्मः।  

  जूण् पञ्चमे दिनाङ्के आसीत् तयोः बहिराकाशयात्रा। सप्ताहद्वयानन्तरं प्रत्यागमने प्रतीक्षिते पेटके हीलियं वातकस्य स्रवणेन तस्य परिहारक्रियया प्रतिनिवर्तनं विलम्बितम्।