OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 30, 2024

 भारतीयज्ञानपरम्परा ज्ञानविज्ञानस्य समग्रजीवनदर्शनस्य च संयोजनम् अस्ति- प्रो.अन्नपूर्णानौटियाल:

वार्ताहर:-कुलदीपमैन्दोला।

    जगद्गुरूणाम् आदिशंकराचार्यजयन्त्या:  शुभावसरे भारतीयदार्शनिकदिवसरूपेण  समाचर्यते  अस्यां श्रृङ्खलायां भारतीयदार्शनिक-संशोधनपरिषदः नवीदिल्लीसौजन्येन एच्.एन.बी. गढ़वाल-विश्वविद्यालयस्य दर्शनशास्त्रविभागेन एकदिवसीयसंगोष्ठी आयोजिता।  २९ जुलै दिनाङ्के आयोजिता एषा संगोष्ठी भारतीयज्ञानपरम्पराविषये केन्द्रीभूता आसीत्।  दर्शनशास्त्रविभागस्य प्रमुखा प्रो.इन्दुपाण्डेयखण्डुरी इत्यनेन सर्वेषाम् अतिथिनां स्वागतं कृत्वा भारतीयज्ञानपरम्परायाः महत्त्वं प्रकाशितम्।  सः शङ्कराचार्यजयन्तीं भारतीयदार्शनिकदिवसरूपेण आयोजयितुं ऐतिहासिकपृष्ठभूमिं अपि व्याख्यातवान्।  तेन उक्तं यत् शृंगेरीमठस्य शंकराचार्य:  भारतीयप्रधानमन्त्री भारतरत्नम् अटलबिहारी वाजपेयी  इत्यस्य समये शङ्कराचार्यजयन्तीं भारतीयदार्शनिकदिवसरूपेण आयोजयितुं प्रस्तावम् अयच्छत्।  फलतः भारतसर्वकारेण कतिपयवर्षपूर्वमेव एतत् उपक्रमः कृतः ।  प्रो.खण्डुरी भारतीयदार्शनिकदिवसरूपेण भारतीयसभ्यतायाः संस्कृते: च सारं प्रस्तुतवान्। 


 कार्यक्रमस्य मुख्यातिथिः गढ़वालविश्वविद्यालयस्य कुलपतिः प्रो.अन्नपूर्णा नौटियालः अवदत् यत् भारतीयज्ञानपरम्परा ज्ञानस्य, विज्ञानस्य, जीवनस्य समग्रदर्शनस्य च संयोजनम् अस्ति।  नूतनशिक्षानीत्या पारम्परिकज्ञानं प्रति प्रत्यागमने अपि बलं दत्तम् अस्ति ।  सः अवदत् यत् विकसितभारतस्य दृष्टिः स्थले आनेतुं आधुनिकविज्ञानस्य भारतीयज्ञानपरम्परायाः च सन्तुलनं आवश्यकम् अस्ति।  सः अवदत् यत् छात्राः पुस्तकालयेषु मौलिकग्रन्थान् पठेयुः।


पञ्जाबविश्वविद्यालयस्य चण्डीगढस्य दर्शनविभागस्य प्राध्यापिका वक्ता प्रो.शिवानीशर्मा, सौन्दर्यशास्त्रस्य सूक्ष्मतां व्याख्याय सत्यम्, शिवम्, सुन्दरं च अवधारणां, तस्य उपयोगितां, वर्तमानसान्दर्भिकतां च स्पष्टीकृतवती।  डीडीयूगोरखपुरविश्वविद्यालयगोरखपुरस्य  दर्शनविभागस्य  अध्यक्ष: वक्ता प्रो. द्वारकानाथ: योगदर्शनस्य ऐतिहासिकपृष्ठभूमे: च निष्कामकर्मसहितं योगस्य विविधपक्षेषु  व्याख्यनं दत्तवान् ।वक्ता प्रो. पी. के. दास:, अध्यक्ष:, दर्शनशास्त्रविभागनयागढ़कॉलेज-उत्कलविश्वविद्यालयोड़ीसात:  न्यायदर्शनस्य ज्ञानमीमांसीय चान्यपक्षं व्याख्यातवान् ।

प्रो. अरविंदविक्रमसिंह: न्यायदर्शनस्य ज्ञानविज्ञानादिपक्षं व्याख्यातवान् ।  वक्ता प्रो. अरविंदविक्रमसिंह:, अध्यक्ष:, दर्शनशास्त्रविभागराजस्थानविश्वविद्यालत:  भारतीयज्ञानपरंपराया: अंतर्गत सततविकासस्य अवधारणा  चास्य  उपादेयतां स्पष्टीकृतवान्।


कार्यक्रमस्य अध्यक्ष:  प्रो. हिमांशुबौड़ाई, संकायाध्यक्ष: मानविकी च समाजविज्ञानसंकाय:,  गढ़वालविश्वविद्यालयत:  कार्यक्रमाय आयोजकेभ्य:  वर्धापनं दत्तवान् तथा भारतीयज्ञानपरंपराया:  विविधपक्षेषु स्ववार्तां स्थापितवान्।  स:  दर्शनस्य च मानवजीवने नीतिशास्त्रस्य महत्त्वं स्पष्टं कृतवान्। दर्शनविभागस्य सहायकप्राध्यापिका डॉ. ऋषिका वर्मा धन्यवादमतस्य प्रस्तावम् अकरोत्।  


कार्यक्रमस्य संचालनं दर्शनशास्त्रविभागस्य सहायकप्राध्यापिकया डॉ. कविताभट्टद्वारा कृतम्।  मिश्रितसमन्वये आयोजितेस्मिन्  कार्यक्रमे योगविभागाध्यक्ष:  डॉ. अनुजा रावत:, डॉ. विनोदनौटियाल:, डॉ. रजनी नौटियाल:, डॉ. चिन्ताहारन:, डॉ. घनश्याम: इत्यादिभिस्सह   अनेकविभागानां शिक्षका: , शोधकर्त्तार:  एवं सुदीर्घछात्रसंख्यायां, डॉ. किरण:  आदय:  प्रतिभागं कृतवन्त:।  कार्यक्रमे रेखा डंगवाल:, ओमप्रकाश:, पूनमरावत: व अनिलकठैत:  योगदानं दत्तवन्त: ।