OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 17, 2024

 'नीट्' परीक्षायां दुराचारः अभवदिति केन्द्रमन्त्रिणा अपि अङ्गीकृतम्। 

नवदिल्ली> वैद्यकप्रवेशनपरीक्षायां नीट् यू जि नामिकायां कुचेष्टितानि  अभवन्निति केन्द्र विद्याभ्यासमन्त्रिणा धर्मेन्द्र प्रधानेनापि अङ्गीकृतम्। मेय् मासस्य द्वितीयपादे राष्ट्रिय परीक्षा नियोज्यसंस्थया [एन् टि ए] समायोजितायां परीक्षायाम् आभारतं २३ लक्षं छात्राः परीक्षां लिखितवन्तः। जूण् मासस्य चतुर्थे दिनाङ्के - यदा लोकसभानिर्वाचफलं प्रख्यापितं - प्रसिद्धीकृते फले ६७ छात्राः प्रथमाङ्कं प्राप्तवन्तः इति असाधारणा घटना जाता। सा एव परीक्षायां दुराचारः अभवदिति शङ्कायाः आधारः। 

 एन् टि ए संस्थया प्रशासनेन च प्रथमं दुराचाराक्षेपः निरस्तः। किन्तु गुजराते बिहारे च कतिपयपरीक्षाकेन्द्राणि आधारीकृत्य कुत्सितप्रवर्तनानि विधत्तानीति आरक्षकदलेन सूचितम्। १३ जनाः निगृहीताश्च। 

  विविधमण्डलेभ्यः प्रतिषेधः शक्तः अभवत्। सर्वकारस्य पक्षतः अपि विशदान्वेषणाय निर्दिष्टः। अस्मिन् प्रकरणे ये अपराधिनः सन्त्यपि ते दण्डयितव्याः भविष्यन्तीति विद्याभ्यासमन्त्रिणा उक्तम्।