OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 22, 2024

 'नीट्-नेट्'प्रकरणे आराष्ट्रं प्रतिषेधः शक्तः। 

नवदिल्ली> नीट् तथा यू जि सि नेट् परीक्षयोः प्रवृत्तयोः भ्रष्टाचारयोः देशे सर्वत्र प्रतिषेधः शक्तः अभवत्। एन् टि ए संस्था विजर्जनीया, नीट् पुनः परीक्षा करणीया इत्याद्यावश्यकान् उन्नीय राजधान्यां विविधविद्यार्थिसंघटनैः विपक्षीयदलैः प्रक्षोभः आयोजितः। 

  यू जि सि नेट् प्रश्नपत्रस्य स्रवणप्रकरणे सि बी ऐ अन्वेषणं प्रख्यापितम्। ५००० - ६ लक्षं रूप्यकेषु प्रश्नपत्रं विक्रीतमिति अधिगतम्। डार्क् नेट्, टेलिग्राम् इत्याद्येषु सामाजिकमाध्यमेषु प्रश्नपत्रं विक्रयणाय आसीत्। 

  तथा च, जूण् २५ - २७ दिनाङ्केषु विधातुमुद्दिष्टा शास्त्रविषयाणां नेट् परीक्षा परिवर्तिता। प्रौद्योगिककारणादेव परिवर्तनमिति एन् टि ए संस्थायाः विशदीकरणम्।