OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 24, 2024

 अनुवर्तते संस्कृतस्य परम्परा तथा संस्कृतेः अपि। 

   स्वर्गीगीयायाः सुषमास्वराजवर्यायाः पुत्री बांसुरी स्वराजवर्या अपि संस्कृतेन एव लोक सभायां शपथवाचकमपठत्। संस्कृतेः परम्परा अनुवर्तते। अधुना अस्याः शपथग्रहणस्य

चलनमुद्रिका फेस्बुक् यू नालिका इन्स्टाग्राम् आदिषु समूहपटलेषु त्वरितवेगेन प्रसारिता वर्तते।

लोकसभायाम् अद्य प्रायश: षोडश- (१६) लोकसभा-निर्वाचिताः प्रतिनिधय: संस्कृतेन शपथं स्वीकृतवन्तः
मध्यप्रदेशत:- ८
1. श्रीमती संध्या राय भिण्ड
2. श्रीमती लता वानखेडे सागरः
3.श्री जनार्दन मिश्रा रीवा
4. श्री राजेश मिश्रा सीधी
5 .श्री रोडमल नागर राजगढः 
6 .श्री महेन्द्र सोलंकी देवासः 
7.श्री गजेन्द्र सिंह पटेल खरगोनः
8.दुर्गादास उइके बैतूलः

 देहलीप्रान्ततः बाँसुरीस्वराजः, असमप्रान्ततः
दिलीपसैकिया, छत्तीसगढ़तः चिन्तामणिमहाराजः हरियाणातः श्रीसतपाल ब्रह्मचारी(काँग्रेस्) गुजरात्ततः डा. हेमांगजोशी, गोवातः श्रीपदनैकः, आन्ध्रप्रदेशतः कष्णप्रसादटेन्नेटी, उत्तरकर्णाटकतः विश्वेश्वरहेगडे़ च शपथं संस्कृतेन कृतवन्तः।