OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 23, 2024

 १८ तमलोकसभायाः प्रथमसम्मेलनं श्वः आरभ्यते। 

नूतनं संसद्मन्दिरम्। 

नवदिल्ली> भारतस्य १८ तमलोकसभायाः प्रथमं मेलनं   श्वः आरभ्य जूलाय् तृतीयदिनाङ्के समाप्स्यते। सम्मेलनस्य सुगमं प्रवर्तनं चर्चितुम् अद्य समेषां राजनैतिकदलानां उपवेशनमद्य आयोजितमस्ति। 

  पूर्वतनसम्मेलनानि व्यतिरिच्य शासकपक्षस्य बलहीनता विपक्षसख्यस्य शक्तिभद्रता च अस्य सम्मेलनस्य विशेषता अस्ति। 

  गतप्रशासनद्वये अपि भाजपादलस्य एकस्यैव केवलभूरिपक्षस्य अमितात्मविश्वासः आसीत्। किन्तु नरेन्द्रमोदिनः तृतीयं प्रशासनं परसाह्येनैव चलति इति परिमितिरस्ति। तथा च गतद्वयसभायामपि विपक्षनेता नासीत्, तदावश्यकाङ्गबलाभावात्। किन्त्विदानीं कोण्ग्रसदलाय विपक्षनेतृस्थानस्य अर्हता विद्यते, नेता क इति निर्णयः इतःपर्यन्तं नाभवदपि।