OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 23, 2024

 अखिलभारतीय-उत्तराखण्डमहासभाभारतस्य सप्तदशतमं राष्ट्रियसम्मेलनं लखनोमहानगरे सुसम्पन्नम्।

-वार्ताहर:-कुलदीपमैन्दोला। लखनऊ।

    अखिलभारतीयोत्तराखण्ड-महासभा-भारतस्य सप्तदशतमं राष्ट्रियसम्मेलनं जवाहरलालनेहरू- राष्ट्रीययुवाकेन्द्रहुसैनाबादरोडचौकलखनों महानगरे शनिवासरे   महासभाया: राष्ट्रियाध्यक्षस्य चंददत्तजोशीवर्यस्य  अध्यक्षतायां  दीपप्रज्ज्वालनेन सह प्रारभत्। शशिभूषण-अमोलीद्वारा सरस्वतीवन्दनाद्वारा परम्परानिर्वहनं कृतम्। 

   द्विदिवसीये राष्ट्रियसम्मेलने कार्यक्रमेस्मिन् विभिन्नप्रदेशेभ्य: समागतानाम्  अतिथीनां स्वागतं माल्यादिभि: सञ्जातं। कार्यक्रमस्य कुशलसञ्चालनं  जनार्दनप्रसादबुडाकोटीवर्येण कृतं। सम्मेलनेस्मिन् राधाबिष्टद्वारारचितपुस्तकस्य काव्यझरना इत्यस्य विमोचनं महासभाया: पदाधिकारिभि: कृतं ।

महासभाया: सम्मेलने त्रिनिर्वाचनप्रभारिणां सानिध्ये पुरातनकार्यकारिणी समाप्ता अभवत् च रविवासरे नवकार्यकारिण्या:  गठनं मतदानमाध्यमेन संजातं। सम्पूर्णनिर्वाचनप्रक्रिया श्रीमतीराधाबिष्ट:, मनमोहनदुदपुडी, मोहनचन्दजोशी इत्येषां त्रयाणां निर्देशने सफला अभवत्। शनिवासरे नामांकन च रविवासरे मताधिकारस्य प्रयोग: नवकार्यकारिण्या: कृते अभवत् ।

  महासचिवपदे श्री जनार्दनबुडाकोटी नवमहासचिव: निर्वाचितोभवत् स: विजयरावतं पराजितवान्। अन्यपदेषु सर्वसम्मत्या निर्विरोधरूपेण कार्यकारिण्या: पदाधिकारिण: ससम्मानेन महासंगठनाय कार्योद्देश्यविषये संकल्पबद्धा: अभवन्। राष्ट्रीयाध्यक्ष: भवानसिंहरावत:, राष्ट्रियोपाध्यक्ष: गजेंद्रसिंहचौहान: एवं धर्मानन्दरतूड़ी, राष्ट्रियपरामर्शक:  वीरेंद्रदत्तसेमवाल:, राष्ट्रियकोषाध्यक्ष: विजेंद्रध्यानी व राष्ट्रियप्रवक्ता महावीरसिंहपुण्डीर: निर्विरोधनिर्वाचिता: अभवन्। सर्वेभ्य: महासभासंरक्षक: महन्तयोगीराकेशनाथ:  निर्वाचितेभ्य:   शुभाशीषं प्रदाय  वर्धापनं दत्तवान्।


   कार्यक्रमेस्मिन्  श्रीमती सुनन्दा असवाल:, श्रीमती संगीता रावत:, श्रीमती नीलमजुयाल:, श्रीमती रजनी राणा, के. डी. जोशी, भवानसिंहरावत:, अवधेशकोठारी, आर.पी.जुयाल:, हेमंतगडिया, अशोक: असवाल:, जगदीशबुटोला, शशिभूषण-अमोली, कुलदीपमैन्दोला, मदनमोहनबिष्ट:, बलवन्त वांणगी, जे. एस. राणा,  , प्रवीणपुरोहित:, चादय: सदस्या: पदाधिकारिण: उपस्थिता: आसन्।